E 1674-19 Ākarṣaṇādimantraprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 1674/19
Title: Ākarṣaṇādimantraprayoga
Dimensions: 23.3 x 8.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:


Reel No. E 1674-19

Title [Ākarṣaṇādimantraprayoga]

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State incomplete

Size 23.3x8.7

Binding Hole none

Folios 5

Lines per Folio 7

Foliation only the first folio is numbered in the left margin of the verso side

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan

Edited MS no/yes

Manuscript Features

Some folios at the end are missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ākarṣaṇa māraṇa uccāṭana stambhana mohana bandhana vaśīkaraṇa ṭāḍana mantrā(ṇi) likhyate || atha ākārṣaṇavidyā || oṃ āṃ āṃ amuka⁅nāmāṇaṃ(!)⁆ ākarṣaya akarṣaya(!) svāhā || iti mantraḥ || asya mudrā aṃkuśā || raktacandanakāṣṭhaguṭikā asya mālā || tajjanī(!)agurī(!) niyama || mahiṣacarmma āsana alaya(?) japasthāna || sāyasaṃdhyā japakāla || asya yantra || aṣṭadalatrikoṇabindutrirāvarttacaturasracatudvāra || rakta vastra rakta dhvajapatākādi || raktacandanasinduraraktāñjana­raktajajñopavīta(!)­laktamālya­karavīrādi­pūjopacāraṇāni gṛhītvā (śūny)āgāraṃ praviśet || tatrācamya svagurūpadiṣṭakramena svamantreṇa prāṇāyāmādi ṣaḍaṃganyāsaṃ kṛtvā arghasthāpanādikaṃ vidhāya pūjām ārabhet | tatra kramaḥ || (fol. 1r1-1v2)

«Sub-Colophon:»

End

atha vaśīkaraṇa || oṃ namo bhagavatī māheśvarī vaśinī amukanāmānaṃ mama vaśya kuru kuru svāhā || iti maṃtraṃ || a[[ṣṭa]]koṇa aṣṭadala aṣṭāvartta caturasraṃ yantra || kacchapa mudrā || veśyā (fol. 5v5-7)

Colophon

Microfilm Details

Reel No. A /

Date of Filming 02.07.1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 08.05.2007

Bibliography